Declension table of ?khidyamāna

Deva

MasculineSingularDualPlural
Nominativekhidyamānaḥ khidyamānau khidyamānāḥ
Vocativekhidyamāna khidyamānau khidyamānāḥ
Accusativekhidyamānam khidyamānau khidyamānān
Instrumentalkhidyamānena khidyamānābhyām khidyamānaiḥ khidyamānebhiḥ
Dativekhidyamānāya khidyamānābhyām khidyamānebhyaḥ
Ablativekhidyamānāt khidyamānābhyām khidyamānebhyaḥ
Genitivekhidyamānasya khidyamānayoḥ khidyamānānām
Locativekhidyamāne khidyamānayoḥ khidyamāneṣu

Compound khidyamāna -

Adverb -khidyamānam -khidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria