Declension table of ?khidat

Deva

NeuterSingularDualPlural
Nominativekhidat khidantī khidatī khidanti
Vocativekhidat khidantī khidatī khidanti
Accusativekhidat khidantī khidatī khidanti
Instrumentalkhidatā khidadbhyām khidadbhiḥ
Dativekhidate khidadbhyām khidadbhyaḥ
Ablativekhidataḥ khidadbhyām khidadbhyaḥ
Genitivekhidataḥ khidatoḥ khidatām
Locativekhidati khidatoḥ khidatsu

Adverb -khidatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria