Declension table of ?khidat

Deva

MasculineSingularDualPlural
Nominativekhidan khidantau khidantaḥ
Vocativekhidan khidantau khidantaḥ
Accusativekhidantam khidantau khidataḥ
Instrumentalkhidatā khidadbhyām khidadbhiḥ
Dativekhidate khidadbhyām khidadbhyaḥ
Ablativekhidataḥ khidadbhyām khidadbhyaḥ
Genitivekhidataḥ khidatoḥ khidatām
Locativekhidati khidatoḥ khidatsu

Compound khidat -

Adverb -khidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria