Declension table of ?khidantī

Deva

FeminineSingularDualPlural
Nominativekhidantī khidantyau khidantyaḥ
Vocativekhidanti khidantyau khidantyaḥ
Accusativekhidantīm khidantyau khidantīḥ
Instrumentalkhidantyā khidantībhyām khidantībhiḥ
Dativekhidantyai khidantībhyām khidantībhyaḥ
Ablativekhidantyāḥ khidantībhyām khidantībhyaḥ
Genitivekhidantyāḥ khidantyoḥ khidantīnām
Locativekhidantyām khidantyoḥ khidantīṣu

Compound khidanti - khidantī -

Adverb -khidanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria