Declension table of ?kheltavatī

Deva

FeminineSingularDualPlural
Nominativekheltavatī kheltavatyau kheltavatyaḥ
Vocativekheltavati kheltavatyau kheltavatyaḥ
Accusativekheltavatīm kheltavatyau kheltavatīḥ
Instrumentalkheltavatyā kheltavatībhyām kheltavatībhiḥ
Dativekheltavatyai kheltavatībhyām kheltavatībhyaḥ
Ablativekheltavatyāḥ kheltavatībhyām kheltavatībhyaḥ
Genitivekheltavatyāḥ kheltavatyoḥ kheltavatīnām
Locativekheltavatyām kheltavatyoḥ kheltavatīṣu

Compound kheltavati - kheltavatī -

Adverb -kheltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria