Declension table of ?kheltavat

Deva

MasculineSingularDualPlural
Nominativekheltavān kheltavantau kheltavantaḥ
Vocativekheltavan kheltavantau kheltavantaḥ
Accusativekheltavantam kheltavantau kheltavataḥ
Instrumentalkheltavatā kheltavadbhyām kheltavadbhiḥ
Dativekheltavate kheltavadbhyām kheltavadbhyaḥ
Ablativekheltavataḥ kheltavadbhyām kheltavadbhyaḥ
Genitivekheltavataḥ kheltavatoḥ kheltavatām
Locativekheltavati kheltavatoḥ kheltavatsu

Compound kheltavat -

Adverb -kheltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria