Declension table of ?khelitavya

Deva

MasculineSingularDualPlural
Nominativekhelitavyaḥ khelitavyau khelitavyāḥ
Vocativekhelitavya khelitavyau khelitavyāḥ
Accusativekhelitavyam khelitavyau khelitavyān
Instrumentalkhelitavyena khelitavyābhyām khelitavyaiḥ khelitavyebhiḥ
Dativekhelitavyāya khelitavyābhyām khelitavyebhyaḥ
Ablativekhelitavyāt khelitavyābhyām khelitavyebhyaḥ
Genitivekhelitavyasya khelitavyayoḥ khelitavyānām
Locativekhelitavye khelitavyayoḥ khelitavyeṣu

Compound khelitavya -

Adverb -khelitavyam -khelitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria