Declension table of ?khelitavat

Deva

MasculineSingularDualPlural
Nominativekhelitavān khelitavantau khelitavantaḥ
Vocativekhelitavan khelitavantau khelitavantaḥ
Accusativekhelitavantam khelitavantau khelitavataḥ
Instrumentalkhelitavatā khelitavadbhyām khelitavadbhiḥ
Dativekhelitavate khelitavadbhyām khelitavadbhyaḥ
Ablativekhelitavataḥ khelitavadbhyām khelitavadbhyaḥ
Genitivekhelitavataḥ khelitavatoḥ khelitavatām
Locativekhelitavati khelitavatoḥ khelitavatsu

Compound khelitavat -

Adverb -khelitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria