Declension table of ?khelayitavya

Deva

MasculineSingularDualPlural
Nominativekhelayitavyaḥ khelayitavyau khelayitavyāḥ
Vocativekhelayitavya khelayitavyau khelayitavyāḥ
Accusativekhelayitavyam khelayitavyau khelayitavyān
Instrumentalkhelayitavyena khelayitavyābhyām khelayitavyaiḥ khelayitavyebhiḥ
Dativekhelayitavyāya khelayitavyābhyām khelayitavyebhyaḥ
Ablativekhelayitavyāt khelayitavyābhyām khelayitavyebhyaḥ
Genitivekhelayitavyasya khelayitavyayoḥ khelayitavyānām
Locativekhelayitavye khelayitavyayoḥ khelayitavyeṣu

Compound khelayitavya -

Adverb -khelayitavyam -khelayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria