Declension table of ?khelayiṣyat

Deva

NeuterSingularDualPlural
Nominativekhelayiṣyat khelayiṣyantī khelayiṣyatī khelayiṣyanti
Vocativekhelayiṣyat khelayiṣyantī khelayiṣyatī khelayiṣyanti
Accusativekhelayiṣyat khelayiṣyantī khelayiṣyatī khelayiṣyanti
Instrumentalkhelayiṣyatā khelayiṣyadbhyām khelayiṣyadbhiḥ
Dativekhelayiṣyate khelayiṣyadbhyām khelayiṣyadbhyaḥ
Ablativekhelayiṣyataḥ khelayiṣyadbhyām khelayiṣyadbhyaḥ
Genitivekhelayiṣyataḥ khelayiṣyatoḥ khelayiṣyatām
Locativekhelayiṣyati khelayiṣyatoḥ khelayiṣyatsu

Adverb -khelayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria