Declension table of ?khelayiṣyat

Deva

MasculineSingularDualPlural
Nominativekhelayiṣyan khelayiṣyantau khelayiṣyantaḥ
Vocativekhelayiṣyan khelayiṣyantau khelayiṣyantaḥ
Accusativekhelayiṣyantam khelayiṣyantau khelayiṣyataḥ
Instrumentalkhelayiṣyatā khelayiṣyadbhyām khelayiṣyadbhiḥ
Dativekhelayiṣyate khelayiṣyadbhyām khelayiṣyadbhyaḥ
Ablativekhelayiṣyataḥ khelayiṣyadbhyām khelayiṣyadbhyaḥ
Genitivekhelayiṣyataḥ khelayiṣyatoḥ khelayiṣyatām
Locativekhelayiṣyati khelayiṣyatoḥ khelayiṣyatsu

Compound khelayiṣyat -

Adverb -khelayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria