सुबन्तावली ?खेलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखेलयिष्यन्ती खेलयिष्यन्त्यौ खेलयिष्यन्त्यः
सम्बोधनम्खेलयिष्यन्ति खेलयिष्यन्त्यौ खेलयिष्यन्त्यः
द्वितीयाखेलयिष्यन्तीम् खेलयिष्यन्त्यौ खेलयिष्यन्तीः
तृतीयाखेलयिष्यन्त्या खेलयिष्यन्तीभ्याम् खेलयिष्यन्तीभिः
चतुर्थीखेलयिष्यन्त्यै खेलयिष्यन्तीभ्याम् खेलयिष्यन्तीभ्यः
पञ्चमीखेलयिष्यन्त्याः खेलयिष्यन्तीभ्याम् खेलयिष्यन्तीभ्यः
षष्ठीखेलयिष्यन्त्याः खेलयिष्यन्त्योः खेलयिष्यन्तीनाम्
सप्तमीखेलयिष्यन्त्याम् खेलयिष्यन्त्योः खेलयिष्यन्तीषु

समास खेलयिष्यन्ति खेलयिष्यन्ती

अव्यय ॰खेलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria