Declension table of ?khelayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhelayiṣyamāṇā khelayiṣyamāṇe khelayiṣyamāṇāḥ
Vocativekhelayiṣyamāṇe khelayiṣyamāṇe khelayiṣyamāṇāḥ
Accusativekhelayiṣyamāṇām khelayiṣyamāṇe khelayiṣyamāṇāḥ
Instrumentalkhelayiṣyamāṇayā khelayiṣyamāṇābhyām khelayiṣyamāṇābhiḥ
Dativekhelayiṣyamāṇāyai khelayiṣyamāṇābhyām khelayiṣyamāṇābhyaḥ
Ablativekhelayiṣyamāṇāyāḥ khelayiṣyamāṇābhyām khelayiṣyamāṇābhyaḥ
Genitivekhelayiṣyamāṇāyāḥ khelayiṣyamāṇayoḥ khelayiṣyamāṇānām
Locativekhelayiṣyamāṇāyām khelayiṣyamāṇayoḥ khelayiṣyamāṇāsu

Adverb -khelayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria