Declension table of ?khelayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhelayiṣyamāṇam khelayiṣyamāṇe khelayiṣyamāṇāni
Vocativekhelayiṣyamāṇa khelayiṣyamāṇe khelayiṣyamāṇāni
Accusativekhelayiṣyamāṇam khelayiṣyamāṇe khelayiṣyamāṇāni
Instrumentalkhelayiṣyamāṇena khelayiṣyamāṇābhyām khelayiṣyamāṇaiḥ
Dativekhelayiṣyamāṇāya khelayiṣyamāṇābhyām khelayiṣyamāṇebhyaḥ
Ablativekhelayiṣyamāṇāt khelayiṣyamāṇābhyām khelayiṣyamāṇebhyaḥ
Genitivekhelayiṣyamāṇasya khelayiṣyamāṇayoḥ khelayiṣyamāṇānām
Locativekhelayiṣyamāṇe khelayiṣyamāṇayoḥ khelayiṣyamāṇeṣu

Compound khelayiṣyamāṇa -

Adverb -khelayiṣyamāṇam -khelayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria