सुबन्तावली ?खेलगमन

Roma

पुमान्एकद्विबहु
प्रथमाखेलगमनः खेलगमनौ खेलगमनाः
सम्बोधनम्खेलगमन खेलगमनौ खेलगमनाः
द्वितीयाखेलगमनम् खेलगमनौ खेलगमनान्
तृतीयाखेलगमनेन खेलगमनाभ्याम् खेलगमनैः खेलगमनेभिः
चतुर्थीखेलगमनाय खेलगमनाभ्याम् खेलगमनेभ्यः
पञ्चमीखेलगमनात् खेलगमनाभ्याम् खेलगमनेभ्यः
षष्ठीखेलगमनस्य खेलगमनयोः खेलगमनानाम्
सप्तमीखेलगमने खेलगमनयोः खेलगमनेषु

समास खेलगमन

अव्यय ॰खेलगमनम् ॰खेलगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria