Declension table of ?khelāyitavya

Deva

MasculineSingularDualPlural
Nominativekhelāyitavyaḥ khelāyitavyau khelāyitavyāḥ
Vocativekhelāyitavya khelāyitavyau khelāyitavyāḥ
Accusativekhelāyitavyam khelāyitavyau khelāyitavyān
Instrumentalkhelāyitavyena khelāyitavyābhyām khelāyitavyaiḥ khelāyitavyebhiḥ
Dativekhelāyitavyāya khelāyitavyābhyām khelāyitavyebhyaḥ
Ablativekhelāyitavyāt khelāyitavyābhyām khelāyitavyebhyaḥ
Genitivekhelāyitavyasya khelāyitavyayoḥ khelāyitavyānām
Locativekhelāyitavye khelāyitavyayoḥ khelāyitavyeṣu

Compound khelāyitavya -

Adverb -khelāyitavyam -khelāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria