Declension table of ?khelāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhelāyiṣyamāṇā khelāyiṣyamāṇe khelāyiṣyamāṇāḥ
Vocativekhelāyiṣyamāṇe khelāyiṣyamāṇe khelāyiṣyamāṇāḥ
Accusativekhelāyiṣyamāṇām khelāyiṣyamāṇe khelāyiṣyamāṇāḥ
Instrumentalkhelāyiṣyamāṇayā khelāyiṣyamāṇābhyām khelāyiṣyamāṇābhiḥ
Dativekhelāyiṣyamāṇāyai khelāyiṣyamāṇābhyām khelāyiṣyamāṇābhyaḥ
Ablativekhelāyiṣyamāṇāyāḥ khelāyiṣyamāṇābhyām khelāyiṣyamāṇābhyaḥ
Genitivekhelāyiṣyamāṇāyāḥ khelāyiṣyamāṇayoḥ khelāyiṣyamāṇānām
Locativekhelāyiṣyamāṇāyām khelāyiṣyamāṇayoḥ khelāyiṣyamāṇāsu

Adverb -khelāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria