Declension table of ?khelāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhelāyiṣyamāṇaḥ khelāyiṣyamāṇau khelāyiṣyamāṇāḥ
Vocativekhelāyiṣyamāṇa khelāyiṣyamāṇau khelāyiṣyamāṇāḥ
Accusativekhelāyiṣyamāṇam khelāyiṣyamāṇau khelāyiṣyamāṇān
Instrumentalkhelāyiṣyamāṇena khelāyiṣyamāṇābhyām khelāyiṣyamāṇaiḥ khelāyiṣyamāṇebhiḥ
Dativekhelāyiṣyamāṇāya khelāyiṣyamāṇābhyām khelāyiṣyamāṇebhyaḥ
Ablativekhelāyiṣyamāṇāt khelāyiṣyamāṇābhyām khelāyiṣyamāṇebhyaḥ
Genitivekhelāyiṣyamāṇasya khelāyiṣyamāṇayoḥ khelāyiṣyamāṇānām
Locativekhelāyiṣyamāṇe khelāyiṣyamāṇayoḥ khelāyiṣyamāṇeṣu

Compound khelāyiṣyamāṇa -

Adverb -khelāyiṣyamāṇam -khelāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria