Declension table of ?khedyamāna

Deva

NeuterSingularDualPlural
Nominativekhedyamānam khedyamāne khedyamānāni
Vocativekhedyamāna khedyamāne khedyamānāni
Accusativekhedyamānam khedyamāne khedyamānāni
Instrumentalkhedyamānena khedyamānābhyām khedyamānaiḥ
Dativekhedyamānāya khedyamānābhyām khedyamānebhyaḥ
Ablativekhedyamānāt khedyamānābhyām khedyamānebhyaḥ
Genitivekhedyamānasya khedyamānayoḥ khedyamānānām
Locativekhedyamāne khedyamānayoḥ khedyamāneṣu

Compound khedyamāna -

Adverb -khedyamānam -khedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria