Declension table of ?kheditavatī

Deva

FeminineSingularDualPlural
Nominativekheditavatī kheditavatyau kheditavatyaḥ
Vocativekheditavati kheditavatyau kheditavatyaḥ
Accusativekheditavatīm kheditavatyau kheditavatīḥ
Instrumentalkheditavatyā kheditavatībhyām kheditavatībhiḥ
Dativekheditavatyai kheditavatībhyām kheditavatībhyaḥ
Ablativekheditavatyāḥ kheditavatībhyām kheditavatībhyaḥ
Genitivekheditavatyāḥ kheditavatyoḥ kheditavatīnām
Locativekheditavatyām kheditavatyoḥ kheditavatīṣu

Compound kheditavati - kheditavatī -

Adverb -kheditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria