Declension table of ?kheditavat

Deva

MasculineSingularDualPlural
Nominativekheditavān kheditavantau kheditavantaḥ
Vocativekheditavan kheditavantau kheditavantaḥ
Accusativekheditavantam kheditavantau kheditavataḥ
Instrumentalkheditavatā kheditavadbhyām kheditavadbhiḥ
Dativekheditavate kheditavadbhyām kheditavadbhyaḥ
Ablativekheditavataḥ kheditavadbhyām kheditavadbhyaḥ
Genitivekheditavataḥ kheditavatoḥ kheditavatām
Locativekheditavati kheditavatoḥ kheditavatsu

Compound kheditavat -

Adverb -kheditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria