Declension table of ?khedita

Deva

NeuterSingularDualPlural
Nominativekheditam khedite kheditāni
Vocativekhedita khedite kheditāni
Accusativekheditam khedite kheditāni
Instrumentalkheditena kheditābhyām kheditaiḥ
Dativekheditāya kheditābhyām kheditebhyaḥ
Ablativekheditāt kheditābhyām kheditebhyaḥ
Genitivekheditasya kheditayoḥ kheditānām
Locativekhedite kheditayoḥ khediteṣu

Compound khedita -

Adverb -kheditam -kheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria