Declension table of ?khedita

Deva

MasculineSingularDualPlural
Nominativekheditaḥ kheditau kheditāḥ
Vocativekhedita kheditau kheditāḥ
Accusativekheditam kheditau kheditān
Instrumentalkheditena kheditābhyām kheditaiḥ kheditebhiḥ
Dativekheditāya kheditābhyām kheditebhyaḥ
Ablativekheditāt kheditābhyām kheditebhyaḥ
Genitivekheditasya kheditayoḥ kheditānām
Locativekhedite kheditayoḥ khediteṣu

Compound khedita -

Adverb -kheditam -kheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria