Declension table of ?khedayiṣyat

Deva

MasculineSingularDualPlural
Nominativekhedayiṣyan khedayiṣyantau khedayiṣyantaḥ
Vocativekhedayiṣyan khedayiṣyantau khedayiṣyantaḥ
Accusativekhedayiṣyantam khedayiṣyantau khedayiṣyataḥ
Instrumentalkhedayiṣyatā khedayiṣyadbhyām khedayiṣyadbhiḥ
Dativekhedayiṣyate khedayiṣyadbhyām khedayiṣyadbhyaḥ
Ablativekhedayiṣyataḥ khedayiṣyadbhyām khedayiṣyadbhyaḥ
Genitivekhedayiṣyataḥ khedayiṣyatoḥ khedayiṣyatām
Locativekhedayiṣyati khedayiṣyatoḥ khedayiṣyatsu

Compound khedayiṣyat -

Adverb -khedayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria