सुबन्तावली ?खेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखेदयिष्यन्ती खेदयिष्यन्त्यौ खेदयिष्यन्त्यः
सम्बोधनम्खेदयिष्यन्ति खेदयिष्यन्त्यौ खेदयिष्यन्त्यः
द्वितीयाखेदयिष्यन्तीम् खेदयिष्यन्त्यौ खेदयिष्यन्तीः
तृतीयाखेदयिष्यन्त्या खेदयिष्यन्तीभ्याम् खेदयिष्यन्तीभिः
चतुर्थीखेदयिष्यन्त्यै खेदयिष्यन्तीभ्याम् खेदयिष्यन्तीभ्यः
पञ्चमीखेदयिष्यन्त्याः खेदयिष्यन्तीभ्याम् खेदयिष्यन्तीभ्यः
षष्ठीखेदयिष्यन्त्याः खेदयिष्यन्त्योः खेदयिष्यन्तीनाम्
सप्तमीखेदयिष्यन्त्याम् खेदयिष्यन्त्योः खेदयिष्यन्तीषु

समास खेदयिष्यन्ति खेदयिष्यन्ती

अव्यय ॰खेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria