Declension table of ?khedayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhedayiṣyantī khedayiṣyantyau khedayiṣyantyaḥ
Vocativekhedayiṣyanti khedayiṣyantyau khedayiṣyantyaḥ
Accusativekhedayiṣyantīm khedayiṣyantyau khedayiṣyantīḥ
Instrumentalkhedayiṣyantyā khedayiṣyantībhyām khedayiṣyantībhiḥ
Dativekhedayiṣyantyai khedayiṣyantībhyām khedayiṣyantībhyaḥ
Ablativekhedayiṣyantyāḥ khedayiṣyantībhyām khedayiṣyantībhyaḥ
Genitivekhedayiṣyantyāḥ khedayiṣyantyoḥ khedayiṣyantīnām
Locativekhedayiṣyantyām khedayiṣyantyoḥ khedayiṣyantīṣu

Compound khedayiṣyanti - khedayiṣyantī -

Adverb -khedayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria