Declension table of ?khedayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhedayiṣyamāṇā khedayiṣyamāṇe khedayiṣyamāṇāḥ
Vocativekhedayiṣyamāṇe khedayiṣyamāṇe khedayiṣyamāṇāḥ
Accusativekhedayiṣyamāṇām khedayiṣyamāṇe khedayiṣyamāṇāḥ
Instrumentalkhedayiṣyamāṇayā khedayiṣyamāṇābhyām khedayiṣyamāṇābhiḥ
Dativekhedayiṣyamāṇāyai khedayiṣyamāṇābhyām khedayiṣyamāṇābhyaḥ
Ablativekhedayiṣyamāṇāyāḥ khedayiṣyamāṇābhyām khedayiṣyamāṇābhyaḥ
Genitivekhedayiṣyamāṇāyāḥ khedayiṣyamāṇayoḥ khedayiṣyamāṇānām
Locativekhedayiṣyamāṇāyām khedayiṣyamāṇayoḥ khedayiṣyamāṇāsu

Adverb -khedayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria