Declension table of ?khedayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhedayiṣyamāṇam khedayiṣyamāṇe khedayiṣyamāṇāni
Vocativekhedayiṣyamāṇa khedayiṣyamāṇe khedayiṣyamāṇāni
Accusativekhedayiṣyamāṇam khedayiṣyamāṇe khedayiṣyamāṇāni
Instrumentalkhedayiṣyamāṇena khedayiṣyamāṇābhyām khedayiṣyamāṇaiḥ
Dativekhedayiṣyamāṇāya khedayiṣyamāṇābhyām khedayiṣyamāṇebhyaḥ
Ablativekhedayiṣyamāṇāt khedayiṣyamāṇābhyām khedayiṣyamāṇebhyaḥ
Genitivekhedayiṣyamāṇasya khedayiṣyamāṇayoḥ khedayiṣyamāṇānām
Locativekhedayiṣyamāṇe khedayiṣyamāṇayoḥ khedayiṣyamāṇeṣu

Compound khedayiṣyamāṇa -

Adverb -khedayiṣyamāṇam -khedayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria