सुबन्तावली ?खेदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखेदयिष्यमाणः खेदयिष्यमाणौ खेदयिष्यमाणाः
सम्बोधनम्खेदयिष्यमाण खेदयिष्यमाणौ खेदयिष्यमाणाः
द्वितीयाखेदयिष्यमाणम् खेदयिष्यमाणौ खेदयिष्यमाणान्
तृतीयाखेदयिष्यमाणेन खेदयिष्यमाणाभ्याम् खेदयिष्यमाणैः खेदयिष्यमाणेभिः
चतुर्थीखेदयिष्यमाणाय खेदयिष्यमाणाभ्याम् खेदयिष्यमाणेभ्यः
पञ्चमीखेदयिष्यमाणात् खेदयिष्यमाणाभ्याम् खेदयिष्यमाणेभ्यः
षष्ठीखेदयिष्यमाणस्य खेदयिष्यमाणयोः खेदयिष्यमाणानाम्
सप्तमीखेदयिष्यमाणे खेदयिष्यमाणयोः खेदयिष्यमाणेषु

समास खेदयिष्यमाण

अव्यय ॰खेदयिष्यमाणम् ॰खेदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria