Declension table of ?khedayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhedayiṣyamāṇaḥ khedayiṣyamāṇau khedayiṣyamāṇāḥ
Vocativekhedayiṣyamāṇa khedayiṣyamāṇau khedayiṣyamāṇāḥ
Accusativekhedayiṣyamāṇam khedayiṣyamāṇau khedayiṣyamāṇān
Instrumentalkhedayiṣyamāṇena khedayiṣyamāṇābhyām khedayiṣyamāṇaiḥ khedayiṣyamāṇebhiḥ
Dativekhedayiṣyamāṇāya khedayiṣyamāṇābhyām khedayiṣyamāṇebhyaḥ
Ablativekhedayiṣyamāṇāt khedayiṣyamāṇābhyām khedayiṣyamāṇebhyaḥ
Genitivekhedayiṣyamāṇasya khedayiṣyamāṇayoḥ khedayiṣyamāṇānām
Locativekhedayiṣyamāṇe khedayiṣyamāṇayoḥ khedayiṣyamāṇeṣu

Compound khedayiṣyamāṇa -

Adverb -khedayiṣyamāṇam -khedayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria