Declension table of ?khavyamāna

Deva

NeuterSingularDualPlural
Nominativekhavyamānam khavyamāne khavyamānāni
Vocativekhavyamāna khavyamāne khavyamānāni
Accusativekhavyamānam khavyamāne khavyamānāni
Instrumentalkhavyamānena khavyamānābhyām khavyamānaiḥ
Dativekhavyamānāya khavyamānābhyām khavyamānebhyaḥ
Ablativekhavyamānāt khavyamānābhyām khavyamānebhyaḥ
Genitivekhavyamānasya khavyamānayoḥ khavyamānānām
Locativekhavyamāne khavyamānayoḥ khavyamāneṣu

Compound khavyamāna -

Adverb -khavyamānam -khavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria