Declension table of ?khavyamāna

Deva

MasculineSingularDualPlural
Nominativekhavyamānaḥ khavyamānau khavyamānāḥ
Vocativekhavyamāna khavyamānau khavyamānāḥ
Accusativekhavyamānam khavyamānau khavyamānān
Instrumentalkhavyamānena khavyamānābhyām khavyamānaiḥ khavyamānebhiḥ
Dativekhavyamānāya khavyamānābhyām khavyamānebhyaḥ
Ablativekhavyamānāt khavyamānābhyām khavyamānebhyaḥ
Genitivekhavyamānasya khavyamānayoḥ khavyamānānām
Locativekhavyamāne khavyamānayoḥ khavyamāneṣu

Compound khavyamāna -

Adverb -khavyamānam -khavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria