Declension table of ?khavtavatī

Deva

FeminineSingularDualPlural
Nominativekhavtavatī khavtavatyau khavtavatyaḥ
Vocativekhavtavati khavtavatyau khavtavatyaḥ
Accusativekhavtavatīm khavtavatyau khavtavatīḥ
Instrumentalkhavtavatyā khavtavatībhyām khavtavatībhiḥ
Dativekhavtavatyai khavtavatībhyām khavtavatībhyaḥ
Ablativekhavtavatyāḥ khavtavatībhyām khavtavatībhyaḥ
Genitivekhavtavatyāḥ khavtavatyoḥ khavtavatīnām
Locativekhavtavatyām khavtavatyoḥ khavtavatīṣu

Compound khavtavati - khavtavatī -

Adverb -khavtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria