Declension table of ?khavtavat

Deva

NeuterSingularDualPlural
Nominativekhavtavat khavtavantī khavtavatī khavtavanti
Vocativekhavtavat khavtavantī khavtavatī khavtavanti
Accusativekhavtavat khavtavantī khavtavatī khavtavanti
Instrumentalkhavtavatā khavtavadbhyām khavtavadbhiḥ
Dativekhavtavate khavtavadbhyām khavtavadbhyaḥ
Ablativekhavtavataḥ khavtavadbhyām khavtavadbhyaḥ
Genitivekhavtavataḥ khavtavatoḥ khavtavatām
Locativekhavtavati khavtavatoḥ khavtavatsu

Adverb -khavtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria