Declension table of ?khavtavat

Deva

MasculineSingularDualPlural
Nominativekhavtavān khavtavantau khavtavantaḥ
Vocativekhavtavan khavtavantau khavtavantaḥ
Accusativekhavtavantam khavtavantau khavtavataḥ
Instrumentalkhavtavatā khavtavadbhyām khavtavadbhiḥ
Dativekhavtavate khavtavadbhyām khavtavadbhyaḥ
Ablativekhavtavataḥ khavtavadbhyām khavtavadbhyaḥ
Genitivekhavtavataḥ khavtavatoḥ khavtavatām
Locativekhavtavati khavtavatoḥ khavtavatsu

Compound khavtavat -

Adverb -khavtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria