Declension table of ?khavtā

Deva

FeminineSingularDualPlural
Nominativekhavtā khavte khavtāḥ
Vocativekhavte khavte khavtāḥ
Accusativekhavtām khavte khavtāḥ
Instrumentalkhavtayā khavtābhyām khavtābhiḥ
Dativekhavtāyai khavtābhyām khavtābhyaḥ
Ablativekhavtāyāḥ khavtābhyām khavtābhyaḥ
Genitivekhavtāyāḥ khavtayoḥ khavtānām
Locativekhavtāyām khavtayoḥ khavtāsu

Adverb -khavtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria