Declension table of ?khavta

Deva

NeuterSingularDualPlural
Nominativekhavtam khavte khavtāni
Vocativekhavta khavte khavtāni
Accusativekhavtam khavte khavtāni
Instrumentalkhavtena khavtābhyām khavtaiḥ
Dativekhavtāya khavtābhyām khavtebhyaḥ
Ablativekhavtāt khavtābhyām khavtebhyaḥ
Genitivekhavtasya khavtayoḥ khavtānām
Locativekhavte khavtayoḥ khavteṣu

Compound khavta -

Adverb -khavtam -khavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria