Declension table of ?khavitavya

Deva

NeuterSingularDualPlural
Nominativekhavitavyam khavitavye khavitavyāni
Vocativekhavitavya khavitavye khavitavyāni
Accusativekhavitavyam khavitavye khavitavyāni
Instrumentalkhavitavyena khavitavyābhyām khavitavyaiḥ
Dativekhavitavyāya khavitavyābhyām khavitavyebhyaḥ
Ablativekhavitavyāt khavitavyābhyām khavitavyebhyaḥ
Genitivekhavitavyasya khavitavyayoḥ khavitavyānām
Locativekhavitavye khavitavyayoḥ khavitavyeṣu

Compound khavitavya -

Adverb -khavitavyam -khavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria