Declension table of ?khaviṣyat

Deva

MasculineSingularDualPlural
Nominativekhaviṣyan khaviṣyantau khaviṣyantaḥ
Vocativekhaviṣyan khaviṣyantau khaviṣyantaḥ
Accusativekhaviṣyantam khaviṣyantau khaviṣyataḥ
Instrumentalkhaviṣyatā khaviṣyadbhyām khaviṣyadbhiḥ
Dativekhaviṣyate khaviṣyadbhyām khaviṣyadbhyaḥ
Ablativekhaviṣyataḥ khaviṣyadbhyām khaviṣyadbhyaḥ
Genitivekhaviṣyataḥ khaviṣyatoḥ khaviṣyatām
Locativekhaviṣyati khaviṣyatoḥ khaviṣyatsu

Compound khaviṣyat -

Adverb -khaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria