Declension table of ?khaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhaviṣyamāṇā khaviṣyamāṇe khaviṣyamāṇāḥ
Vocativekhaviṣyamāṇe khaviṣyamāṇe khaviṣyamāṇāḥ
Accusativekhaviṣyamāṇām khaviṣyamāṇe khaviṣyamāṇāḥ
Instrumentalkhaviṣyamāṇayā khaviṣyamāṇābhyām khaviṣyamāṇābhiḥ
Dativekhaviṣyamāṇāyai khaviṣyamāṇābhyām khaviṣyamāṇābhyaḥ
Ablativekhaviṣyamāṇāyāḥ khaviṣyamāṇābhyām khaviṣyamāṇābhyaḥ
Genitivekhaviṣyamāṇāyāḥ khaviṣyamāṇayoḥ khaviṣyamāṇānām
Locativekhaviṣyamāṇāyām khaviṣyamāṇayoḥ khaviṣyamāṇāsu

Adverb -khaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria