Declension table of ?khaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaviṣyamāṇam khaviṣyamāṇe khaviṣyamāṇāni
Vocativekhaviṣyamāṇa khaviṣyamāṇe khaviṣyamāṇāni
Accusativekhaviṣyamāṇam khaviṣyamāṇe khaviṣyamāṇāni
Instrumentalkhaviṣyamāṇena khaviṣyamāṇābhyām khaviṣyamāṇaiḥ
Dativekhaviṣyamāṇāya khaviṣyamāṇābhyām khaviṣyamāṇebhyaḥ
Ablativekhaviṣyamāṇāt khaviṣyamāṇābhyām khaviṣyamāṇebhyaḥ
Genitivekhaviṣyamāṇasya khaviṣyamāṇayoḥ khaviṣyamāṇānām
Locativekhaviṣyamāṇe khaviṣyamāṇayoḥ khaviṣyamāṇeṣu

Compound khaviṣyamāṇa -

Adverb -khaviṣyamāṇam -khaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria