Declension table of ?khaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaviṣyamāṇaḥ khaviṣyamāṇau khaviṣyamāṇāḥ
Vocativekhaviṣyamāṇa khaviṣyamāṇau khaviṣyamāṇāḥ
Accusativekhaviṣyamāṇam khaviṣyamāṇau khaviṣyamāṇān
Instrumentalkhaviṣyamāṇena khaviṣyamāṇābhyām khaviṣyamāṇaiḥ khaviṣyamāṇebhiḥ
Dativekhaviṣyamāṇāya khaviṣyamāṇābhyām khaviṣyamāṇebhyaḥ
Ablativekhaviṣyamāṇāt khaviṣyamāṇābhyām khaviṣyamāṇebhyaḥ
Genitivekhaviṣyamāṇasya khaviṣyamāṇayoḥ khaviṣyamāṇānām
Locativekhaviṣyamāṇe khaviṣyamāṇayoḥ khaviṣyamāṇeṣu

Compound khaviṣyamāṇa -

Adverb -khaviṣyamāṇam -khaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria