सुबन्तावली ?खसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाखसम्भवः खसम्भवौ खसम्भवाः
सम्बोधनम्खसम्भव खसम्भवौ खसम्भवाः
द्वितीयाखसम्भवम् खसम्भवौ खसम्भवान्
तृतीयाखसम्भवेन खसम्भवाभ्याम् खसम्भवैः खसम्भवेभिः
चतुर्थीखसम्भवाय खसम्भवाभ्याम् खसम्भवेभ्यः
पञ्चमीखसम्भवात् खसम्भवाभ्याम् खसम्भवेभ्यः
षष्ठीखसम्भवस्य खसम्भवयोः खसम्भवानाम्
सप्तमीखसम्भवे खसम्भवयोः खसम्भवेषु

समास खसम्भव

अव्यय ॰खसम्भवम् ॰खसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria