Declension table of kharjūra

Deva

MasculineSingularDualPlural
Nominativekharjūraḥ kharjūrau kharjūrāḥ
Vocativekharjūra kharjūrau kharjūrāḥ
Accusativekharjūram kharjūrau kharjūrān
Instrumentalkharjūreṇa kharjūrābhyām kharjūraiḥ kharjūrebhiḥ
Dativekharjūrāya kharjūrābhyām kharjūrebhyaḥ
Ablativekharjūrāt kharjūrābhyām kharjūrebhyaḥ
Genitivekharjūrasya kharjūrayoḥ kharjūrāṇām
Locativekharjūre kharjūrayoḥ kharjūreṣu

Compound kharjūra -

Adverb -kharjūram -kharjūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria