सुबन्तावली ?खर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखर्दिष्यन्ती खर्दिष्यन्त्यौ खर्दिष्यन्त्यः
सम्बोधनम्खर्दिष्यन्ति खर्दिष्यन्त्यौ खर्दिष्यन्त्यः
द्वितीयाखर्दिष्यन्तीम् खर्दिष्यन्त्यौ खर्दिष्यन्तीः
तृतीयाखर्दिष्यन्त्या खर्दिष्यन्तीभ्याम् खर्दिष्यन्तीभिः
चतुर्थीखर्दिष्यन्त्यै खर्दिष्यन्तीभ्याम् खर्दिष्यन्तीभ्यः
पञ्चमीखर्दिष्यन्त्याः खर्दिष्यन्तीभ्याम् खर्दिष्यन्तीभ्यः
षष्ठीखर्दिष्यन्त्याः खर्दिष्यन्त्योः खर्दिष्यन्तीनाम्
सप्तमीखर्दिष्यन्त्याम् खर्दिष्यन्त्योः खर्दिष्यन्तीषु

समास खर्दिष्यन्ति खर्दिष्यन्ती

अव्यय ॰खर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria