सुबन्तावली ?खर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखर्दिष्यमाणः खर्दिष्यमाणौ खर्दिष्यमाणाः
सम्बोधनम्खर्दिष्यमाण खर्दिष्यमाणौ खर्दिष्यमाणाः
द्वितीयाखर्दिष्यमाणम् खर्दिष्यमाणौ खर्दिष्यमाणान्
तृतीयाखर्दिष्यमाणेन खर्दिष्यमाणाभ्याम् खर्दिष्यमाणैः खर्दिष्यमाणेभिः
चतुर्थीखर्दिष्यमाणाय खर्दिष्यमाणाभ्याम् खर्दिष्यमाणेभ्यः
पञ्चमीखर्दिष्यमाणात् खर्दिष्यमाणाभ्याम् खर्दिष्यमाणेभ्यः
षष्ठीखर्दिष्यमाणस्य खर्दिष्यमाणयोः खर्दिष्यमाणानाम्
सप्तमीखर्दिष्यमाणे खर्दिष्यमाणयोः खर्दिष्यमाणेषु

समास खर्दिष्यमाण

अव्यय ॰खर्दिष्यमाणम् ॰खर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria