Declension table of ?kharbyamāṇā

Deva

FeminineSingularDualPlural
Nominativekharbyamāṇā kharbyamāṇe kharbyamāṇāḥ
Vocativekharbyamāṇe kharbyamāṇe kharbyamāṇāḥ
Accusativekharbyamāṇām kharbyamāṇe kharbyamāṇāḥ
Instrumentalkharbyamāṇayā kharbyamāṇābhyām kharbyamāṇābhiḥ
Dativekharbyamāṇāyai kharbyamāṇābhyām kharbyamāṇābhyaḥ
Ablativekharbyamāṇāyāḥ kharbyamāṇābhyām kharbyamāṇābhyaḥ
Genitivekharbyamāṇāyāḥ kharbyamāṇayoḥ kharbyamāṇānām
Locativekharbyamāṇāyām kharbyamāṇayoḥ kharbyamāṇāsu

Adverb -kharbyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria