Declension table of ?kharbitavya

Deva

NeuterSingularDualPlural
Nominativekharbitavyam kharbitavye kharbitavyāni
Vocativekharbitavya kharbitavye kharbitavyāni
Accusativekharbitavyam kharbitavye kharbitavyāni
Instrumentalkharbitavyena kharbitavyābhyām kharbitavyaiḥ
Dativekharbitavyāya kharbitavyābhyām kharbitavyebhyaḥ
Ablativekharbitavyāt kharbitavyābhyām kharbitavyebhyaḥ
Genitivekharbitavyasya kharbitavyayoḥ kharbitavyānām
Locativekharbitavye kharbitavyayoḥ kharbitavyeṣu

Compound kharbitavya -

Adverb -kharbitavyam -kharbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria