Declension table of ?kharbitavya

Deva

MasculineSingularDualPlural
Nominativekharbitavyaḥ kharbitavyau kharbitavyāḥ
Vocativekharbitavya kharbitavyau kharbitavyāḥ
Accusativekharbitavyam kharbitavyau kharbitavyān
Instrumentalkharbitavyena kharbitavyābhyām kharbitavyaiḥ kharbitavyebhiḥ
Dativekharbitavyāya kharbitavyābhyām kharbitavyebhyaḥ
Ablativekharbitavyāt kharbitavyābhyām kharbitavyebhyaḥ
Genitivekharbitavyasya kharbitavyayoḥ kharbitavyānām
Locativekharbitavye kharbitavyayoḥ kharbitavyeṣu

Compound kharbitavya -

Adverb -kharbitavyam -kharbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria