Declension table of ?kharbitavatī

Deva

FeminineSingularDualPlural
Nominativekharbitavatī kharbitavatyau kharbitavatyaḥ
Vocativekharbitavati kharbitavatyau kharbitavatyaḥ
Accusativekharbitavatīm kharbitavatyau kharbitavatīḥ
Instrumentalkharbitavatyā kharbitavatībhyām kharbitavatībhiḥ
Dativekharbitavatyai kharbitavatībhyām kharbitavatībhyaḥ
Ablativekharbitavatyāḥ kharbitavatībhyām kharbitavatībhyaḥ
Genitivekharbitavatyāḥ kharbitavatyoḥ kharbitavatīnām
Locativekharbitavatyām kharbitavatyoḥ kharbitavatīṣu

Compound kharbitavati - kharbitavatī -

Adverb -kharbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria